Constellation

www.constellation-guide.com/sagittarius-a/

Yet another masterpiece on Bhakti Marga.

avinayamapanaya viṣṇo damaya manaḥ śamaya viṣayamṛgatṛṣṇām |
bhūtadayāṃ vistāraya tāraya saṃsārasāgarataḥ || 1 ||

divyadhunīmakarande parimaḷaparibhogasaccidānande |
śrīpatipadāravinde bhavabhayakhedacchide vande || 2 ||

satyapi bhedāpagame nātha tavā‌உhaṃ na māmakīnastvam |
sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ || 3 ||

uddhṛtanaga nagabhidanuja danujakulāmitra mitraśaśidṛṣṭe |
dṛṣṭe bhavati prabhavati na bhavati kiṃ bhavatiraskāraḥ || 4 ||

matsyādibhiravatārairavatāravatā‌உvatā sadā vasudhām |
parameśvara paripālyo bhavatā bhavatāpabhīto‌உham || 5 ||

dāmodara guṇamandira sundaravadanāravinda govinda |
bhavajaladhimathanamandara paramaṃ daramapanaya tvaṃ me || 6 ||

nārāyaṇa karuṇāmaya śaraṇaṃ karavāṇi tāvakau caraṇau |
iti ṣaṭpadī madīye vadanasaroje sadā vasatu ||

Vishnu Shadpadi Stotra in Devanagari.

रचन: आदि शङ्कराचार्य

अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसारसागरतः ॥ 1 ॥

दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे ।
श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ॥ 2 ॥

सत्यपि भेदापगमे नाथ तवा‌உहं न मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ 3 ॥

उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ।
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ 4 ॥

मत्स्यादिभिरवतारैरवतारवता‌உवता सदा वसुधाम् ।
परमेश्वर परिपाल्यो भवता भवतापभीतो‌உहम् ॥ 5 ॥

दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द ।
भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ॥ 6 ॥

नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥

Meaning of Shadpadi Stotra.

O Vishnu! Leading away from arrogance, tranquilise my mind, and destroy the enduring greed for desires. Scatter away the mercy for living-beings, and take me across the cycle of rebirth.||1||

I sing praises of the lotus-feet of Lord of Lakshmi, Which has juice like the river Ganga, Which is fragrant and full of pleasures eternally, and Which breaks the shackles of the cycle of rebirth.||2

Author: Sanatan Dharm and Hinduism

My job is to remind people of their roots. There is no black,white any religion in spiritual science. It is ohm tat sat.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.

%d bloggers like this: