www.constellation-guide.com/sagittarius-a/
Yet another masterpiece on Bhakti Marga.
avinayamapanaya viṣṇo damaya manaḥ śamaya viṣayamṛgatṛṣṇām |
bhūtadayāṃ vistāraya tāraya saṃsārasāgarataḥ || 1 ||
divyadhunīmakarande parimaḷaparibhogasaccidānande |
śrīpatipadāravinde bhavabhayakhedacchide vande || 2 ||
satyapi bhedāpagame nātha tavāஉhaṃ na māmakīnastvam |
sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ || 3 ||
uddhṛtanaga nagabhidanuja danujakulāmitra mitraśaśidṛṣṭe |
dṛṣṭe bhavati prabhavati na bhavati kiṃ bhavatiraskāraḥ || 4 ||
matsyādibhiravatārairavatāravatāஉvatā sadā vasudhām |
parameśvara paripālyo bhavatā bhavatāpabhītoஉham || 5 ||
dāmodara guṇamandira sundaravadanāravinda govinda |
bhavajaladhimathanamandara paramaṃ daramapanaya tvaṃ me || 6 ||
nārāyaṇa karuṇāmaya śaraṇaṃ karavāṇi tāvakau caraṇau |
iti ṣaṭpadī madīye vadanasaroje sadā vasatu ||
Vishnu Shadpadi Stotra in Devanagari.
रचन: आदि शङ्कराचार्य
अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसारसागरतः ॥ 1 ॥
दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे ।
श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ॥ 2 ॥
सत्यपि भेदापगमे नाथ तवाஉहं न मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ 3 ॥
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ।
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ 4 ॥
मत्स्यादिभिरवतारैरवतारवताஉवता सदा वसुधाम् ।
परमेश्वर परिपाल्यो भवता भवतापभीतोஉहम् ॥ 5 ॥
दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द ।
भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ॥ 6 ॥
नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥
Meaning of Shadpadi Stotra.
O Vishnu! Leading away from arrogance, tranquilise my mind, and destroy the enduring greed for desires. Scatter away the mercy for living-beings, and take me across the cycle of rebirth.||1||
I sing praises of the lotus-feet of Lord of Lakshmi, Which has juice like the river Ganga, Which is fragrant and full of pleasures eternally, and Which breaks the shackles of the cycle of rebirth.||2